今日流行词,「ぱねぇ」
⬇️⬇️⬇️
ぱねぇ(pa ne-) ⓪
好棒,绝了。
半端ない(はんぱない・han pa na i)的省略版。稍微不那么简略的说法是「はんぱねぇ(han pa ne-)」。

例句:
ダイエット中のデザート、おいしさぱねぇ!!
Da i e tto chu- no de za-to, o i shi sa pa ne-!!
减肥期吃到的甜品简直香爆了!!

隨念三寶經

आर्यत्रिरत्नानुस्मृतिसूत्रम्

āryatriratnānusmṛtisūtraṃ

聖隨念三寶經

नमः सर्वबुद्धबोधिसत्त्वेभ्यः

namaḥ sarvabuddhabodhisattvebhyaḥ

敬禮一切諸佛菩薩

(बुद्धानुस्मृतिः)

(buddhānusmṛtiḥ)

(随念佛)

इत्यपि बुद्धो भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो

ityapi buddho bhagavāṃstathāgato'rhan samyaksaṃbuddho

如是佛陀、薄伽梵者,謂:如來、應供、正等覺、

विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्य सारथिः

vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ

明行圓滿、善逝、世間解、無上士調禦丈夫、

शास्ता देवमनुष्याणां बुद्धो भगवानिति।

śāstā devamanuṣyāṇāṃ buddho bhagavāniti|

天人師、佛、薄伽梵。

निष्यन्दः स तथागतः पुण्यानाम्, अविप्रणाशः कुशलमूलानाम्,

niṣyandaḥ sa tathāgataḥ puṇyānām, avipraṇāśaḥ kuśalamūlānām,

諸如來者,是福等流,善根無盡。

अलङ्कृतः क्षान्त्या, आलयः पुण्यनिधानानाम्, चित्रितोऽनुव्यञ्जनैः कुसुमितो लक्षणैः,

alaṅkṛtaḥ kṣāntyā, ālayaḥ puṇyanidhānānām,

citrito'nuvyañjanaiḥ kusumito lakṣaṇaiḥ,

安忍莊嚴,福藏根本,妙好間飾,眾相花敷,

प्रतिरूपो गोचरेण, अप्रतिकूलो दर्शनेन, अभिरतिः श्रद्धाधिमुक्तानाम्,

pratirūpo gocareṇa, apratikūlo darśanena, abhiratiḥ

śraddhādhimuktānām,

行境相順,見無違逆。信解歡喜,

अनभिभूतः प्रज्ञया, अनवमर्दनीयो बलैः, शास्ता सर्वसत्त्वानाम्,

anabhibhūtaḥ prajñayā, anavamardanīyo balaiḥ,

śāstā sarvasattvānām,

慧無能勝,力無能屈。諸有情師,

पिता बोधिसत्त्वानाम्, राजा आर्यपुद्गलानाम्, सार्थवाहः निर्वाणनगरसम्प्रस्थितानाम्,

pitā bodhisattvānām, rājā āryapudgalānām,

sārthavāhaḥ nirvāṇanagarasamprasthitānām,

諸菩薩父,眾聖者王,往涅盤城者之商主。

अप्रमेयो ज्ञानेन, अचिन्त्यः प्रतिभानेन, विशुद्धः स्वरेण, आस्वदनीयो घोषेण,

aprameyo jñānena, acintyaḥ pratibhānena, viśuddhaḥ svareṇa,

āsvadanīyo ghoṣeṇa,

妙智無量;辯才難思,語言清淨,音聲和美;

असेचनको रूपेण, अप्रतिसमः कायेन, अलिप्तः कामैः,

asecanako rūpeṇa, apratisamaḥ kāyena, aliptaḥ kāmaiḥ,

觀身無厭,身無與等。不染諸欲,

अनुपलिप्तो रूपैः असंसृष्ट आरूप्यैः,

anupalipto rūpaiḥ asaṃsṛṣṭa ārūpyaiḥ,

不染眾色,不染無色。

विप्रमुक्तः स्कन्धेभ्यः,

vipramuktaḥ skandhebhyaḥ,

解脫眾苦,善脫諸蘊,

विसम्प्रयुक्तो धातुभिः, संवृत आयतनैः, प्रच्छिन्नो ग्रन्थैः, विमुक्तः परिदाघ्नैः,

visamprayukto dhātubhiḥ, saṃvṛta āyatanaiḥ, pracchinno granthaiḥ,

vimuktaḥ paridāghnaiḥ,

不成諸界,防護諸處。永斷諸結,脫離熱惱,

परिमुक्तस्तृष्णया, ओघादुत्तीर्णः परिपूर्णो ज्ञानेन,

parimuktastṛṣṇayā, oghāduttīrṇaḥ paripūrṇo jñānena,

解脫愛染,越眾瀑流。妙智圓滿;

प्रतिष्ठितोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने,

pratiṣṭhito'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ

jñāne,

住去、來、今諸佛世尊所有妙智;

अप्रतिष्ठितो निर्वाणे, स्थितो भूतकोट्याम्, स्थितः सर्वसत्त्वालोकनीयायां भूमौ,

apratiṣṭhito nirvāṇe, sthito bhūtakoṭyām,

sthitaḥ sarvasattvālokanīyāyāṃ bhūmau,

不住涅槃,住真實際。安住遍觀一切有情之地。

सर्व इमे तथागतानां विशेषतः सम्यग् गुणाः।

sarva ime tathāgatānāṃ viśeṣataḥ samyag guṇāḥ|

是為如來正智殊勝功德。

(धर्मानुस्मृतिः)

(dharmānusmṛtiḥ)

(隨念法)

सद्धर्मस्तु आदौ कल्याणः, मध्ये कल्याणः, पर्यवसाने कल्याणः, स्वर्थः सुव्यञ्जनः,

saddharmastu ādau kalyāṇaḥ, madhye kalyāṇaḥ, paryavasāne kalyāṇaḥ, svarthaḥ suvyañjanaḥ,

正法者,謂:善說梵行。初善、中善、後善。義妙、文巧。

केवलः, परिपूर्णः, परिशुद्धः, पर्यवदातः,

kevalaḥ, paripūrṇaḥ, pariśuddhaḥ, paryavadātaḥ,

純一、圓滿、清淨、鮮白。

स्वाख्यातः भगवतो धर्मः, सान्दृष्टिकः, निर्ज्वरः, आकालिकः, औपनायिकः,

svākhyātaḥ bhagavato dharmaḥ, sāndṛṣṭikaḥ, nirjvaraḥ, ākālikaḥ, aupanāyikaḥ,

佛、薄伽梵,善說法律。正得,無病,時無間斷。極善安立,

ऐहिपश्यिकः, प्रत्यात्मवेदनीयो विज्ञैः,

aihipaśyikaḥ, pratyātmavedanīyo vijñaiḥ,

見者不空,智者各別內證。

स्वाख्यातो भगवतो धर्मविनयः सुप्रवेदितः नैर्याणिकः,

svākhyāto bhagavato dharmavinayaḥ supraveditaḥ nairyāṇikaḥ,

法律善顯,決定出離,

संबोधिगामी, अभिन्नः संस्तूपः, सप्रतिशरणः, छिन्नप्लोतिकः।

saṃbodhigāmī, abhinnaḥ saṃstūpaḥ, sapratiśaraṇaḥ, chinnaplotikaḥ|

趣大菩提。無有違逆,成就和順;具足依止,斷流轉道。

(संघानुस्मृतिः)

(saṃghānusmṛtiḥ)

(隨念僧)

सुप्रतिपन्नो भगवत आर्यसंघः, न्यायप्रतिपन्नः, ऋजुप्रतिपन्नः, सामीचीप्रतिपन्नः,

supratipanno bhagavata āryasaṃghaḥ, nyāyapratipannaḥ,

ṛjupratipannaḥ, sāmīcīpratipannaḥ,

聖僧者,謂:正行、應理行、質直行、和順行。

अञ्जलीकरणीयः, सामीचीकरणीयः, पुण्यश्रीक्षेत्रः, महादक्षिणापरिशोधकः,

añjalīkaraṇīyaḥ, sāmīcīkaraṇīyaḥ, puṇyaśrīkṣetraḥ,

mahādakṣiṇāpariśodhakaḥ,

所應合掌,所應禮敬。清淨功德,淨諸信施,

प्राहवनीयः, आहवनीयः।

prāhavanīyaḥ, āhavanīyaḥ|

所應惠施,普應惠施。

《恋爱兄妹》男一女一这对唱一首最近一

直单曲循环的《2521》
第一段副歌韩文歌词与中文翻译发音非常接近且押韵
우~ 너의 향기가 바람에 실려 오네.
wu~ne ei hyaing gi ga pa rang mai xilie o nai
喔 你的香气随风袭来。

对这种逝去自带悲伤的歌词本没有抵抗力。再加上韩文如粤语般的先天发音的韵脚优势,啊啊啊啊太好听了,

现在期待男一女五合唱这首


发布     👍 0 举报 写留言 🖊   
✋热门推荐
  • ◎求子之道,人多背驰。汝欲得身体庞厚,性情贤善,福慧寿三,通皆具足之子,须依我说,方可遂心。〖求子三要。第一,保身节欲,以培先天。第二,敦伦积德,以立福基。第三
  • (3)肆月原价458元限时特价:252元活动时间:2020.12.09—2020.12.16茶品特点:临沧茶,200年古树茶,条索纤长,显毫,平和清雅,回甘快及
  • 最惨的是每次我们认为搞定了一部分,这些品牌都要整一波幺蛾子,又得重找,还很有可能再经历一遍……服气[good]偷存的菲菲朋友圈的图片-我和她为夜宵到底是要在食堂
  • 没办法,学长实在太有知名度,听说竟然被后辈得手,很多人心碎当晚——下一次的迎新会两个人都要参加,一个是雷打不动的主持人一个是特邀表演嘉宾,在后台起了点小争执,正
  • 刷完牙洗完脸一个人玩了会积木就催着吃早饭要去上学了… 迫不及待的要去学校 傍晚我问他,咕噜这么开心的话,每天都是这样就好了。但是当我说完以后,她非常温柔地说:“
  • 对此,要为本案合议庭全体法官点一个大大的赞 在庭审过程中,虽然和公诉人针锋相对,场面激烈,但都是正常履职,公诉机关最终决定对我的当事人撤回起诉,也坚守了正义的底
  • 所以,经历身体出问题,工作不顺利,心态无敌丧的至暗时期,我忽然觉得自己为何不勇敢一些更勇敢一些呢,怕什么呢,又不会失去什么,有什么啊,就活的放肆一点又何妨,勇敢
  • 赛道上,有冲锋在前的专业选手,也有不甘落后的马拉松爱好者;有活力四射的中青年,也有保存体力匀速前进的年长者;有婴儿车,有轮椅;有结实的臂膀,也有白发苍苍……人群
  • 这个小朋友担心我开车犯困,开启话痨模式全程陪我聊天,从最喜欢的朋友排行榜TOP12,到学校芭蕾课发现劈叉困难,从最不喜欢的一个同学以及为什么,到如何跟最好的朋友
  • 庭院的主人一定是干净勤劳且懂得生活情趣和注重生活品味的人,那绿油油且充满勃勃生机的小菜园正长势喜人,屋子门口的小黄狗正警觉的东张西望窥探动静,花墙上小憩的猫咪正
  • 你应该去爱这山、这水、这世间万物,以及鲜花与你自己。少年气,是历经千帆举重若轻的沉淀,也是乐观淡然笑对生活的豁达。
  • 然后…..等我和xh走出便利店上了地铁 突然觉得服务员好像只算了一袋简醇和关东煮的钱 树叶水没有算…迷迷糊糊服务员 糖包不给还少算钱….龙溪天街商场里的花店
  • 但其实,巨蟹座的心思也是很敏感的,她们懂得察言观色,通过对方的神情猜测他们的心中所想,可谓是第六感极强。 · 天蝎座 · 一般来说,女人的第六感要比男人来的强烈
  • 剥离有专门的剥离针,比我们注射用到的针粗得多,对血管损伤面也大得多,因而术后淤青情况更重、所需恢复时间也更长。第2种情况以创伤剥离为前提的注射,比如痘坑的注射。
  • ……表里山河,伟岸气魄的三晋大地,散落着先人灿若繁星的智慧,也凝结着无数文明传续的印记。#TFBOYS[超话]##TFBOYS#时光流动印下痕迹 歌声久别 风霜
  • 最近一直有在克制发布和你相关的内容,但会想起你评论的“说就行”我有一种很奇怪的心理,部分对你的想念我就想要发在社交平台上,可是又不想让大家安慰我,你最后一次留言
  • )#申请加入鹿晗派DAY##一起来看演唱会# 上半年发生了很多快乐的事情跟朋友到了很多快乐的地方(去了你的城市 熬夜做了特种兵 看了升国旗)去年夏天我们在学校办
  • 最后祝愿我的社长,可以开开心心顺顺利利的玩自己喜欢的音乐,不要再因为忙而舍弃掉自己喜欢的东西,我还等着你的各种校外演出、b站cover呢!后面决定当负责人,被大
  • 小林将军你就是我的光✨ 有很多人都在爱你,在背后默默支持你,我也永远会陪着你,永远会支持你的[财源滚滚]为了自己热爱的小白球继续加油吧[努力] 你有战胜任何人的
  • 2022年4月,吴家塘派出所民警在园区走访时了解到,某企业在运输生产原料的过程中,经常遭到偷窃。这一天,他们往返于金塘工业园区各路口,耐心劝导违停行为,确保路面